B 432-7 Yājñavalkyaśikṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 432/7
Title: Yājñavalkyaśikṣā
Dimensions: 47.5 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1301
Remarks:


Reel No. B 432-7 Inventory No. 82445

Title Yājñavalkyaśikṣā

Subject Dharmaśāstra (Vyākaraṇa ?)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 47.5 x 11.5 cm

Folios 6

Lines per Folio 11

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1301

Manuscript Features

❖ śrīgaṇeśāya namaḥ

❖ oṁ iṣetvā catasraḥ 4

….

❖ adityātvageṣṭhā 8

❖ iti saṃhitāyāṃ caturtho ʼdhyāyaḥ || 37 || (fol. 6r2–9)

❖ indram ideka 1 (fol. 6v9–10)

There are two exposures of fols. 2v–3r.

Excerpts

Beginning

❖ oṁ śrīgaṇeśāya namaḥ ||      ||

athātas traisvaryyalakṣaṇavidhi⟨r⟩[ṃ] vyākhyāsyāmaḥ ||     ||

udāttaś cānudāttaś ca svaritaś ca tathaiva ca ||

lakṣaṇaṃ varṇṇayiṣyāmi daivataṃ sthānam eva ca ||

śuklam uccaṃ vijānīyān nīcaṃ lohitam eva ca ||

śyāmaṃ tu svaritaṃ vidyād agnir uccasya daivataṃ || (fol. 1r1–2)

«End: »

vidhināpy avidhijñānam avidhānān na labhyate ||

avidhānaparo nityaṃ prāyaścittīyate naraḥ ||

yuktiyuktaṃ vaco grāhyaṃ na grāhyaṃ gurugauravāt ||

sarvvaśāstrarahasyaṃ tad yājñavalkena bhāṣitaṃ | 193 ||     || (fol. 5v11–6r1)

Colophon

iti yājñavalkyaproktā śikṣā[[ḥ]] samāptāḥ ||      ||

saṃ 877 pau śu 1 budhadine kāśyāṃ likhitādarśe dṛṣṭvā, śrīdāmodaraśarmmāmandaṇemukhyā likhitam iti ||    || (fol. 6r1)

Microfilm Details

Reel No. B 432/7

Date of Filming 30-03-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-10-2009

Bibliography